Postingan

Menampilkan postingan dengan label raja_devapala

𝐏𝐑𝐀𝐒𝐀𝐓𝐈 𝐍𝐀𝐋𝐀𝐍𝐃𝐀

𝐏𝐑𝐀𝐒𝐀𝐓𝐈 𝐍𝐀𝐋𝐀𝐍𝐃𝐀  𝐀𝐥𝐢𝐡 𝐀𝐤𝐬𝐚𝐫𝐚 : (Sisi Depan) 1= Om Svasti | Siddhārthasya parārtha-susthita-matēs=san-mārgam=a[bhya]- 2= syatas=siddhis=siddhim=anuttarāṁ bhagavatas=tasya prajāsu kriyā-t[*]yas=traidhātuka-satva(ttva)-siddhi-padavir=aty-ugra-vīry-ōdayāj-jitvā 3= ?  4= nirvṛitim=āsasāda Sugatas=sarvārtha-bhūm-īśvaraḥ [|1(Majumdar: "Sugatas-san=sarvva-bhūmīśvaraḥ")|*] Saubhāgyan=dadha- 5= d=atulaṁ Śriyas=sapatnyā Gōpālaḥ patir=abhavad=vasundharāyāḥ [|*] 6=dṛishṭānte sati kṛitināṁ su-rājñi yasmin śraddēyāḥ Pṛthu-Sagar-ādayō=py=abhūvan [|(2)|*] Vijitya yen=ā-jaladhēr=vvasundharām(ṁ) vimōchitā 7= mōgha-parigrahā iti | sa bāshpam=udbāshpa-vīlochanān punar=vanēshu v(b) andhūn dadṛiśur=mmataṅgajāḥ ||[3]|*] Chalatsv=anantēshu v(b) alēshu yasya Viśvambharā- 8= yā nichitaṁ rajōbhiḥ || pāda-prachāra-kshamam=antariksham(ṁ) vihaṅgamā-nāṁ suchiraṁ v(b) abhūva [|4||*] Śāstr-ārtha-bhājā chalatō=nuśāsya varṇṇān pratishṭhāpaya- 9= tā svadharmmē | ŚRĪ DHARMAPĀLĒNA sutēna sō...